वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

उ꣢ष꣣स्त꣢च्चि꣣त्र꣡मा भ꣢꣯रा꣣स्म꣡भ्यं꣢ वाजिनीवति । ये꣡न꣢ तो꣣कं꣢ च꣣ त꣡न꣢यं च꣣ धा꣡म꣢हे ॥१७३१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥१७३१॥

मन्त्र उच्चारण
पद पाठ

उ꣡षः꣢꣯ । तत् । चि꣣त्र꣢म् । आ । भ꣣र । अस्म꣡भ्य꣢म् । वा꣣जिनीवति । ये꣡न꣢꣯ । तो꣣क꣢म् । च꣣ । त꣡न꣢꣯यम् । च꣣ । धा꣡म꣢꣯हे ॥१७३१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1731 | (कौथोम) 8 » 3 » 8 » 1 | (रानायाणीय) 19 » 2 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में उषा नाम द्वारा जगदम्बा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (वाजिनीवति) विवेकपूर्ण क्रियावाली (उषः) तेजोमयी जगन्माता ! तू (अस्मभ्यम्) हमारे लिए (तत्) वह प्रसिद्ध (चित्रम्) अद्भुत भौतिक तथा दिव्य ऐश्वर्य (आ भर) ला, (येन) जिससे, हम (तोकं च तनयं च) पुत्र और पौत्र को (धामहे) परिपुष्ट करें ॥१॥

भावार्थभाषाः -

उषा के समान तेजस्विनी जगन्माता जगत् की व्यवस्था के लिए सब क्रियाओं को करती हुई अपनी सन्तानों को सब आध्यात्मिक और भौतिक ऐश्वर्य प्रदान करती हुई सुखकारिणी होती है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादावुषर्नाम्ना जगदम्बां प्रार्थयते।

पदार्थान्वयभाषाः -

हे (वाजिनीवति) विवेकपूर्णक्रियामयि (उषः) तेजोमयि जगन्मातः ! त्वम् (अस्मभ्यम्) अस्मदर्थम् (तत्) प्रसिद्धम् (चित्रम्) अद्भुतं भौतिकं दिव्यं चैश्वर्यम् (आभर) आहर, (येन) ऐश्वर्येण, वयम् (तोकं च तनयं च) पुत्रं च पौत्रं च (धामहे) पुष्णीयाम। [अत्र धाञ् धातोर्लेटि ‘बहुलं छन्दसि’ अ० २।४।७६ इति श्लोरभावः] ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[“उषस्तच्चित्रं चायनीयं मंहनीयं धनमाहरास्मभ्यम् अन्नवति येन पुत्रांश्च पौत्रांश्च दधीमहि” इति (निरु० १२।६)]।

भावार्थभाषाः -

उषर्वत् तेजोमयी जगन्माता जगद्व्यवस्थायै सकलाः क्रिया निष्पादयन्ती स्वसन्तानेभ्यः सर्वमाध्यात्मिकं भौतिकं चैश्वर्यं प्रयच्छन्ती सुखकारिणी जायते ॥१॥